इन्द्रावरुणयोरहं सम्राजोरव आ वर्णे |
ता नो मर्ळातीद्र्शे ||
गन्तारा हि सथो.अवसे हवं विप्रस्य मावतः |
धर्ताराचर्षणीनाम ||
अनुकामं तर्पयेथामिन्द्रावरुण राय आ |
ता वां नेदिष्ठमीमहे ||
युवाकु हि शचीनां युवाकु सुमतीनाम |
भूयाम वाजदाव्नाम ||
इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम |
करतुर्भवत्युक्थ्यः ||
तयोरिदवसा वयं सनेम नि च धीमहि |
सयादुत पररेचनम ||
इन्द्रावरुण वामहं हुवे चित्राय राधसे |
अस्मान सु जिग्युषस कर्तम ||
इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा |
अस्मभ्यं शर्म यछतम ||
पर वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे |
यां रधाथे सधस्तुतिम ||
indrāvaruṇayorahaṃ samrājorava ā vṛṇe |
tā no mṛḷātaīdṛśe ||
ghantārā hi stho.avase havaṃ viprasya māvataḥ |
dhartārācarṣaṇīnām ||
anukāmaṃ tarpayethāmindrāvaruṇa rāya ā |
tā vāṃ nediṣṭhamīmahe ||
yuvāku hi śacīnāṃ yuvāku sumatīnām |
bhūyāma vājadāvnām ||
indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām |
kraturbhavatyukthyaḥ ||
tayoridavasā vayaṃ sanema ni ca dhīmahi |
syāduta prarecanam ||
indrāvaruṇa vāmahaṃ huve citrāya rādhase |
asmān su jighyuṣas kṛtam ||
indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣvā |
asmabhyaṃ śarma yachatam ||
pra vāmaśnotu suṣṭutirindrāvaruṇa yāṃ huve |
yāṃ ṛdhāthe sadhastutim ||
- i CRAVE help from the imperial lords, from indra-varuna; may they both favour one of us like me
- guardians of men, ye ever come with ready succour at the call of every singer such as i
- sate you, according to your wish, o indra-varuna, with wealth: fain would we have you nearest us
- may we be sharers of the powers, sharers of the benevolence of you who give strength bounteously
- indra and varuna, among givers of thousands, meet for praise, are powers who merit highest laud
- through their protection may we gain great store of wealth, and heap it up enough and still to spare, be ours
- o indra-varuna, on you for wealth in many a form i call: still keep ye us victorious
- o indra-varuna, through our songs that seek to win you to ourselves, give us at once your sheltering help
- o indra-varuna, to you may fair praise which i offer come, joint eulogy which ye dignify